A 443-22 Gāyatrīpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/22
Title: Gāyatrīpaddhati
Dimensions: 26.4 x 10.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1812
Remarks:


Reel No. A 443-22 Inventory No. 22748

Title Gāyatrīpaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.4 x 10.3 cm

Folios 4

Lines per Folio 9–12

Foliation figures in both margins on the verso, in the left under the abbreviation gā.pa. and in the right under word rāmaḥ

Place of Deposit NAK

Accession No. 4/1812

Manuscript Features

Fol. 4v is empty except the foliation.

Excerpts

Beginning

śrīgaṇēśāya namaḥ || ||

oṃ asya śrīgāyatrīpaṃjarasya brahmā viṣṇuparamahaṃsa ṛṣiḥ oṃ bījaṃ vinī(!)yogaḥ || || oṃ tatsavitur aṃguṣṭābhyāṃ namaḥ | hṛdayāya. | vareṇyaṃ tarjanībhyāṃ. | śirase svāhā. || bhargodevasya madhyamābhyāṃ || si(!)khāyai vaṣaṭ. | dhīmahi anāmikābhyām | kavacāya hum || dhiyo yo naḥ kaniṣṭābhyāṃ. | netratrayāya vauṣaṭ | pracodayāt karatalakarapṛṣṭhābhyāṃ || astrāya phat || (fol. 1v1–4)

End

cāpacarmāsitadharā pātu me pāvakīṃ diśaṃ ||

brāhmī kumārī gāyatrī raktāṃgīhaṃsavāhinī || 57 ||

śūbhrakamaṇḍalāvakṣasruk svavaupārṭhur naiṛtim ||

sāvitrī yuvatī raudrī śuklāṃgī vṛṣāvāhinī || 58 ||

śulāṃ bhayakamālākṣasvagviṇī pātu vāyavīm ||

śyāmā sarasvatī vṛddhā vaiṣṇavī garuḍāsanā || 59 ||

śaṃkhāyajābhayakarā ātu sauṃmī (fol. 4r4–7)

Colophon

 (fol. )

Microfilm Details

Reel No. A 443/22

Date of Filming 13-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 08-10-2009

Bibliography